Declension table of ?madhurabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativemadhurabhāṣiṇī madhurabhāṣiṇyau madhurabhāṣiṇyaḥ
Vocativemadhurabhāṣiṇi madhurabhāṣiṇyau madhurabhāṣiṇyaḥ
Accusativemadhurabhāṣiṇīm madhurabhāṣiṇyau madhurabhāṣiṇīḥ
Instrumentalmadhurabhāṣiṇyā madhurabhāṣiṇībhyām madhurabhāṣiṇībhiḥ
Dativemadhurabhāṣiṇyai madhurabhāṣiṇībhyām madhurabhāṣiṇībhyaḥ
Ablativemadhurabhāṣiṇyāḥ madhurabhāṣiṇībhyām madhurabhāṣiṇībhyaḥ
Genitivemadhurabhāṣiṇyāḥ madhurabhāṣiṇyoḥ madhurabhāṣiṇīnām
Locativemadhurabhāṣiṇyām madhurabhāṣiṇyoḥ madhurabhāṣiṇīṣu

Compound madhurabhāṣiṇi - madhurabhāṣiṇī -

Adverb -madhurabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria