Declension table of ?madhurāsvāda

Deva

NeuterSingularDualPlural
Nominativemadhurāsvādam madhurāsvāde madhurāsvādāni
Vocativemadhurāsvāda madhurāsvāde madhurāsvādāni
Accusativemadhurāsvādam madhurāsvāde madhurāsvādāni
Instrumentalmadhurāsvādena madhurāsvādābhyām madhurāsvādaiḥ
Dativemadhurāsvādāya madhurāsvādābhyām madhurāsvādebhyaḥ
Ablativemadhurāsvādāt madhurāsvādābhyām madhurāsvādebhyaḥ
Genitivemadhurāsvādasya madhurāsvādayoḥ madhurāsvādānām
Locativemadhurāsvāde madhurāsvādayoḥ madhurāsvādeṣu

Compound madhurāsvāda -

Adverb -madhurāsvādam -madhurāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria