Declension table of ?madhurāmlatiktā

Deva

FeminineSingularDualPlural
Nominativemadhurāmlatiktā madhurāmlatikte madhurāmlatiktāḥ
Vocativemadhurāmlatikte madhurāmlatikte madhurāmlatiktāḥ
Accusativemadhurāmlatiktām madhurāmlatikte madhurāmlatiktāḥ
Instrumentalmadhurāmlatiktayā madhurāmlatiktābhyām madhurāmlatiktābhiḥ
Dativemadhurāmlatiktāyai madhurāmlatiktābhyām madhurāmlatiktābhyaḥ
Ablativemadhurāmlatiktāyāḥ madhurāmlatiktābhyām madhurāmlatiktābhyaḥ
Genitivemadhurāmlatiktāyāḥ madhurāmlatiktayoḥ madhurāmlatiktānām
Locativemadhurāmlatiktāyām madhurāmlatiktayoḥ madhurāmlatiktāsu

Adverb -madhurāmlatiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria