Declension table of ?madhurāmlatikta

Deva

NeuterSingularDualPlural
Nominativemadhurāmlatiktam madhurāmlatikte madhurāmlatiktāni
Vocativemadhurāmlatikta madhurāmlatikte madhurāmlatiktāni
Accusativemadhurāmlatiktam madhurāmlatikte madhurāmlatiktāni
Instrumentalmadhurāmlatiktena madhurāmlatiktābhyām madhurāmlatiktaiḥ
Dativemadhurāmlatiktāya madhurāmlatiktābhyām madhurāmlatiktebhyaḥ
Ablativemadhurāmlatiktāt madhurāmlatiktābhyām madhurāmlatiktebhyaḥ
Genitivemadhurāmlatiktasya madhurāmlatiktayoḥ madhurāmlatiktānām
Locativemadhurāmlatikte madhurāmlatiktayoḥ madhurāmlatikteṣu

Compound madhurāmlatikta -

Adverb -madhurāmlatiktam -madhurāmlatiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria