Declension table of ?madhurāmlaphala

Deva

MasculineSingularDualPlural
Nominativemadhurāmlaphalaḥ madhurāmlaphalau madhurāmlaphalāḥ
Vocativemadhurāmlaphala madhurāmlaphalau madhurāmlaphalāḥ
Accusativemadhurāmlaphalam madhurāmlaphalau madhurāmlaphalān
Instrumentalmadhurāmlaphalena madhurāmlaphalābhyām madhurāmlaphalaiḥ madhurāmlaphalebhiḥ
Dativemadhurāmlaphalāya madhurāmlaphalābhyām madhurāmlaphalebhyaḥ
Ablativemadhurāmlaphalāt madhurāmlaphalābhyām madhurāmlaphalebhyaḥ
Genitivemadhurāmlaphalasya madhurāmlaphalayoḥ madhurāmlaphalānām
Locativemadhurāmlaphale madhurāmlaphalayoḥ madhurāmlaphaleṣu

Compound madhurāmlaphala -

Adverb -madhurāmlaphalam -madhurāmlaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria