Declension table of ?madhurāmlalavaṇa

Deva

NeuterSingularDualPlural
Nominativemadhurāmlalavaṇam madhurāmlalavaṇe madhurāmlalavaṇāni
Vocativemadhurāmlalavaṇa madhurāmlalavaṇe madhurāmlalavaṇāni
Accusativemadhurāmlalavaṇam madhurāmlalavaṇe madhurāmlalavaṇāni
Instrumentalmadhurāmlalavaṇena madhurāmlalavaṇābhyām madhurāmlalavaṇaiḥ
Dativemadhurāmlalavaṇāya madhurāmlalavaṇābhyām madhurāmlalavaṇebhyaḥ
Ablativemadhurāmlalavaṇāt madhurāmlalavaṇābhyām madhurāmlalavaṇebhyaḥ
Genitivemadhurāmlalavaṇasya madhurāmlalavaṇayoḥ madhurāmlalavaṇānām
Locativemadhurāmlalavaṇe madhurāmlalavaṇayoḥ madhurāmlalavaṇeṣu

Compound madhurāmlalavaṇa -

Adverb -madhurāmlalavaṇam -madhurāmlalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria