Declension table of ?madhurāmlalavaṇa

Deva

MasculineSingularDualPlural
Nominativemadhurāmlalavaṇaḥ madhurāmlalavaṇau madhurāmlalavaṇāḥ
Vocativemadhurāmlalavaṇa madhurāmlalavaṇau madhurāmlalavaṇāḥ
Accusativemadhurāmlalavaṇam madhurāmlalavaṇau madhurāmlalavaṇān
Instrumentalmadhurāmlalavaṇena madhurāmlalavaṇābhyām madhurāmlalavaṇaiḥ madhurāmlalavaṇebhiḥ
Dativemadhurāmlalavaṇāya madhurāmlalavaṇābhyām madhurāmlalavaṇebhyaḥ
Ablativemadhurāmlalavaṇāt madhurāmlalavaṇābhyām madhurāmlalavaṇebhyaḥ
Genitivemadhurāmlalavaṇasya madhurāmlalavaṇayoḥ madhurāmlalavaṇānām
Locativemadhurāmlalavaṇe madhurāmlalavaṇayoḥ madhurāmlalavaṇeṣu

Compound madhurāmlalavaṇa -

Adverb -madhurāmlalavaṇam -madhurāmlalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria