Declension table of ?madhurāmlakaṭukā

Deva

FeminineSingularDualPlural
Nominativemadhurāmlakaṭukā madhurāmlakaṭuke madhurāmlakaṭukāḥ
Vocativemadhurāmlakaṭuke madhurāmlakaṭuke madhurāmlakaṭukāḥ
Accusativemadhurāmlakaṭukām madhurāmlakaṭuke madhurāmlakaṭukāḥ
Instrumentalmadhurāmlakaṭukayā madhurāmlakaṭukābhyām madhurāmlakaṭukābhiḥ
Dativemadhurāmlakaṭukāyai madhurāmlakaṭukābhyām madhurāmlakaṭukābhyaḥ
Ablativemadhurāmlakaṭukāyāḥ madhurāmlakaṭukābhyām madhurāmlakaṭukābhyaḥ
Genitivemadhurāmlakaṭukāyāḥ madhurāmlakaṭukayoḥ madhurāmlakaṭukānām
Locativemadhurāmlakaṭukāyām madhurāmlakaṭukayoḥ madhurāmlakaṭukāsu

Adverb -madhurāmlakaṭukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria