Declension table of ?madhurāmlakaṭuka

Deva

MasculineSingularDualPlural
Nominativemadhurāmlakaṭukaḥ madhurāmlakaṭukau madhurāmlakaṭukāḥ
Vocativemadhurāmlakaṭuka madhurāmlakaṭukau madhurāmlakaṭukāḥ
Accusativemadhurāmlakaṭukam madhurāmlakaṭukau madhurāmlakaṭukān
Instrumentalmadhurāmlakaṭukena madhurāmlakaṭukābhyām madhurāmlakaṭukaiḥ madhurāmlakaṭukebhiḥ
Dativemadhurāmlakaṭukāya madhurāmlakaṭukābhyām madhurāmlakaṭukebhyaḥ
Ablativemadhurāmlakaṭukāt madhurāmlakaṭukābhyām madhurāmlakaṭukebhyaḥ
Genitivemadhurāmlakaṭukasya madhurāmlakaṭukayoḥ madhurāmlakaṭukānām
Locativemadhurāmlakaṭuke madhurāmlakaṭukayoḥ madhurāmlakaṭukeṣu

Compound madhurāmlakaṭuka -

Adverb -madhurāmlakaṭukam -madhurāmlakaṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria