Declension table of ?madhurāmlakaṣāyā

Deva

FeminineSingularDualPlural
Nominativemadhurāmlakaṣāyā madhurāmlakaṣāye madhurāmlakaṣāyāḥ
Vocativemadhurāmlakaṣāye madhurāmlakaṣāye madhurāmlakaṣāyāḥ
Accusativemadhurāmlakaṣāyām madhurāmlakaṣāye madhurāmlakaṣāyāḥ
Instrumentalmadhurāmlakaṣāyayā madhurāmlakaṣāyābhyām madhurāmlakaṣāyābhiḥ
Dativemadhurāmlakaṣāyāyai madhurāmlakaṣāyābhyām madhurāmlakaṣāyābhyaḥ
Ablativemadhurāmlakaṣāyāyāḥ madhurāmlakaṣāyābhyām madhurāmlakaṣāyābhyaḥ
Genitivemadhurāmlakaṣāyāyāḥ madhurāmlakaṣāyayoḥ madhurāmlakaṣāyāṇām
Locativemadhurāmlakaṣāyāyām madhurāmlakaṣāyayoḥ madhurāmlakaṣāyāsu

Adverb -madhurāmlakaṣāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria