Declension table of ?madhurāmlakaṣāya

Deva

NeuterSingularDualPlural
Nominativemadhurāmlakaṣāyam madhurāmlakaṣāye madhurāmlakaṣāyāṇi
Vocativemadhurāmlakaṣāya madhurāmlakaṣāye madhurāmlakaṣāyāṇi
Accusativemadhurāmlakaṣāyam madhurāmlakaṣāye madhurāmlakaṣāyāṇi
Instrumentalmadhurāmlakaṣāyeṇa madhurāmlakaṣāyābhyām madhurāmlakaṣāyaiḥ
Dativemadhurāmlakaṣāyāya madhurāmlakaṣāyābhyām madhurāmlakaṣāyebhyaḥ
Ablativemadhurāmlakaṣāyāt madhurāmlakaṣāyābhyām madhurāmlakaṣāyebhyaḥ
Genitivemadhurāmlakaṣāyasya madhurāmlakaṣāyayoḥ madhurāmlakaṣāyāṇām
Locativemadhurāmlakaṣāye madhurāmlakaṣāyayoḥ madhurāmlakaṣāyeṣu

Compound madhurāmlakaṣāya -

Adverb -madhurāmlakaṣāyam -madhurāmlakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria