Declension table of ?madhurāmlakaṣāya

Deva

MasculineSingularDualPlural
Nominativemadhurāmlakaṣāyaḥ madhurāmlakaṣāyau madhurāmlakaṣāyāḥ
Vocativemadhurāmlakaṣāya madhurāmlakaṣāyau madhurāmlakaṣāyāḥ
Accusativemadhurāmlakaṣāyam madhurāmlakaṣāyau madhurāmlakaṣāyān
Instrumentalmadhurāmlakaṣāyeṇa madhurāmlakaṣāyābhyām madhurāmlakaṣāyaiḥ madhurāmlakaṣāyebhiḥ
Dativemadhurāmlakaṣāyāya madhurāmlakaṣāyābhyām madhurāmlakaṣāyebhyaḥ
Ablativemadhurāmlakaṣāyāt madhurāmlakaṣāyābhyām madhurāmlakaṣāyebhyaḥ
Genitivemadhurāmlakaṣāyasya madhurāmlakaṣāyayoḥ madhurāmlakaṣāyāṇām
Locativemadhurāmlakaṣāye madhurāmlakaṣāyayoḥ madhurāmlakaṣāyeṣu

Compound madhurāmlakaṣāya -

Adverb -madhurāmlakaṣāyam -madhurāmlakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria