Declension table of ?madhurālāpanisargapaṇḍitā

Deva

FeminineSingularDualPlural
Nominativemadhurālāpanisargapaṇḍitā madhurālāpanisargapaṇḍite madhurālāpanisargapaṇḍitāḥ
Vocativemadhurālāpanisargapaṇḍite madhurālāpanisargapaṇḍite madhurālāpanisargapaṇḍitāḥ
Accusativemadhurālāpanisargapaṇḍitām madhurālāpanisargapaṇḍite madhurālāpanisargapaṇḍitāḥ
Instrumentalmadhurālāpanisargapaṇḍitayā madhurālāpanisargapaṇḍitābhyām madhurālāpanisargapaṇḍitābhiḥ
Dativemadhurālāpanisargapaṇḍitāyai madhurālāpanisargapaṇḍitābhyām madhurālāpanisargapaṇḍitābhyaḥ
Ablativemadhurālāpanisargapaṇḍitāyāḥ madhurālāpanisargapaṇḍitābhyām madhurālāpanisargapaṇḍitābhyaḥ
Genitivemadhurālāpanisargapaṇḍitāyāḥ madhurālāpanisargapaṇḍitayoḥ madhurālāpanisargapaṇḍitānām
Locativemadhurālāpanisargapaṇḍitāyām madhurālāpanisargapaṇḍitayoḥ madhurālāpanisargapaṇḍitāsu

Adverb -madhurālāpanisargapaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria