Declension table of ?madhurālāpanisargapaṇḍita

Deva

MasculineSingularDualPlural
Nominativemadhurālāpanisargapaṇḍitaḥ madhurālāpanisargapaṇḍitau madhurālāpanisargapaṇḍitāḥ
Vocativemadhurālāpanisargapaṇḍita madhurālāpanisargapaṇḍitau madhurālāpanisargapaṇḍitāḥ
Accusativemadhurālāpanisargapaṇḍitam madhurālāpanisargapaṇḍitau madhurālāpanisargapaṇḍitān
Instrumentalmadhurālāpanisargapaṇḍitena madhurālāpanisargapaṇḍitābhyām madhurālāpanisargapaṇḍitaiḥ madhurālāpanisargapaṇḍitebhiḥ
Dativemadhurālāpanisargapaṇḍitāya madhurālāpanisargapaṇḍitābhyām madhurālāpanisargapaṇḍitebhyaḥ
Ablativemadhurālāpanisargapaṇḍitāt madhurālāpanisargapaṇḍitābhyām madhurālāpanisargapaṇḍitebhyaḥ
Genitivemadhurālāpanisargapaṇḍitasya madhurālāpanisargapaṇḍitayoḥ madhurālāpanisargapaṇḍitānām
Locativemadhurālāpanisargapaṇḍite madhurālāpanisargapaṇḍitayoḥ madhurālāpanisargapaṇḍiteṣu

Compound madhurālāpanisargapaṇḍita -

Adverb -madhurālāpanisargapaṇḍitam -madhurālāpanisargapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria