Declension table of madhurālāpa

Deva

NeuterSingularDualPlural
Nominativemadhurālāpam madhurālāpe madhurālāpāni
Vocativemadhurālāpa madhurālāpe madhurālāpāni
Accusativemadhurālāpam madhurālāpe madhurālāpāni
Instrumentalmadhurālāpena madhurālāpābhyām madhurālāpaiḥ
Dativemadhurālāpāya madhurālāpābhyām madhurālāpebhyaḥ
Ablativemadhurālāpāt madhurālāpābhyām madhurālāpebhyaḥ
Genitivemadhurālāpasya madhurālāpayoḥ madhurālāpānām
Locativemadhurālāpe madhurālāpayoḥ madhurālāpeṣu

Compound madhurālāpa -

Adverb -madhurālāpam -madhurālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria