Declension table of ?madhurākṣarā

Deva

FeminineSingularDualPlural
Nominativemadhurākṣarā madhurākṣare madhurākṣarāḥ
Vocativemadhurākṣare madhurākṣare madhurākṣarāḥ
Accusativemadhurākṣarām madhurākṣare madhurākṣarāḥ
Instrumentalmadhurākṣarayā madhurākṣarābhyām madhurākṣarābhiḥ
Dativemadhurākṣarāyai madhurākṣarābhyām madhurākṣarābhyaḥ
Ablativemadhurākṣarāyāḥ madhurākṣarābhyām madhurākṣarābhyaḥ
Genitivemadhurākṣarāyāḥ madhurākṣarayoḥ madhurākṣarāṇām
Locativemadhurākṣarāyām madhurākṣarayoḥ madhurākṣarāsu

Adverb -madhurākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria