Declension table of ?madhurākṣara

Deva

MasculineSingularDualPlural
Nominativemadhurākṣaraḥ madhurākṣarau madhurākṣarāḥ
Vocativemadhurākṣara madhurākṣarau madhurākṣarāḥ
Accusativemadhurākṣaram madhurākṣarau madhurākṣarān
Instrumentalmadhurākṣareṇa madhurākṣarābhyām madhurākṣaraiḥ madhurākṣarebhiḥ
Dativemadhurākṣarāya madhurākṣarābhyām madhurākṣarebhyaḥ
Ablativemadhurākṣarāt madhurākṣarābhyām madhurākṣarebhyaḥ
Genitivemadhurākṣarasya madhurākṣarayoḥ madhurākṣarāṇām
Locativemadhurākṣare madhurākṣarayoḥ madhurākṣareṣu

Compound madhurākṣara -

Adverb -madhurākṣaram -madhurākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria