Declension table of ?madhurāṅgikā

Deva

FeminineSingularDualPlural
Nominativemadhurāṅgikā madhurāṅgike madhurāṅgikāḥ
Vocativemadhurāṅgike madhurāṅgike madhurāṅgikāḥ
Accusativemadhurāṅgikām madhurāṅgike madhurāṅgikāḥ
Instrumentalmadhurāṅgikayā madhurāṅgikābhyām madhurāṅgikābhiḥ
Dativemadhurāṅgikāyai madhurāṅgikābhyām madhurāṅgikābhyaḥ
Ablativemadhurāṅgikāyāḥ madhurāṅgikābhyām madhurāṅgikābhyaḥ
Genitivemadhurāṅgikāyāḥ madhurāṅgikayoḥ madhurāṅgikāṇām
Locativemadhurāṅgikāyām madhurāṅgikayoḥ madhurāṅgikāsu

Adverb -madhurāṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria