Declension table of ?madhurāṅgaka

Deva

NeuterSingularDualPlural
Nominativemadhurāṅgakam madhurāṅgake madhurāṅgakāṇi
Vocativemadhurāṅgaka madhurāṅgake madhurāṅgakāṇi
Accusativemadhurāṅgakam madhurāṅgake madhurāṅgakāṇi
Instrumentalmadhurāṅgakeṇa madhurāṅgakābhyām madhurāṅgakaiḥ
Dativemadhurāṅgakāya madhurāṅgakābhyām madhurāṅgakebhyaḥ
Ablativemadhurāṅgakāt madhurāṅgakābhyām madhurāṅgakebhyaḥ
Genitivemadhurāṅgakasya madhurāṅgakayoḥ madhurāṅgakāṇām
Locativemadhurāṅgake madhurāṅgakayoḥ madhurāṅgakeṣu

Compound madhurāṅgaka -

Adverb -madhurāṅgakam -madhurāṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria