Declension table of madhurāṣṭaka

Deva

NeuterSingularDualPlural
Nominativemadhurāṣṭakam madhurāṣṭake madhurāṣṭakāni
Vocativemadhurāṣṭaka madhurāṣṭake madhurāṣṭakāni
Accusativemadhurāṣṭakam madhurāṣṭake madhurāṣṭakāni
Instrumentalmadhurāṣṭakena madhurāṣṭakābhyām madhurāṣṭakaiḥ
Dativemadhurāṣṭakāya madhurāṣṭakābhyām madhurāṣṭakebhyaḥ
Ablativemadhurāṣṭakāt madhurāṣṭakābhyām madhurāṣṭakebhyaḥ
Genitivemadhurāṣṭakasya madhurāṣṭakayoḥ madhurāṣṭakānām
Locativemadhurāṣṭake madhurāṣṭakayoḥ madhurāṣṭakeṣu

Compound madhurāṣṭaka -

Adverb -madhurāṣṭakam -madhurāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria