Declension table of ?madhupura

Deva

NeuterSingularDualPlural
Nominativemadhupuram madhupure madhupurāṇi
Vocativemadhupura madhupure madhupurāṇi
Accusativemadhupuram madhupure madhupurāṇi
Instrumentalmadhupureṇa madhupurābhyām madhupuraiḥ
Dativemadhupurāya madhupurābhyām madhupurebhyaḥ
Ablativemadhupurāt madhupurābhyām madhupurebhyaḥ
Genitivemadhupurasya madhupurayoḥ madhupurāṇām
Locativemadhupure madhupurayoḥ madhupureṣu

Compound madhupura -

Adverb -madhupuram -madhupurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria