Declension table of ?madhupuṣpā

Deva

FeminineSingularDualPlural
Nominativemadhupuṣpā madhupuṣpe madhupuṣpāḥ
Vocativemadhupuṣpe madhupuṣpe madhupuṣpāḥ
Accusativemadhupuṣpām madhupuṣpe madhupuṣpāḥ
Instrumentalmadhupuṣpayā madhupuṣpābhyām madhupuṣpābhiḥ
Dativemadhupuṣpāyai madhupuṣpābhyām madhupuṣpābhyaḥ
Ablativemadhupuṣpāyāḥ madhupuṣpābhyām madhupuṣpābhyaḥ
Genitivemadhupuṣpāyāḥ madhupuṣpayoḥ madhupuṣpāṇām
Locativemadhupuṣpāyām madhupuṣpayoḥ madhupuṣpāsu

Adverb -madhupuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria