Declension table of ?madhupriya

Deva

NeuterSingularDualPlural
Nominativemadhupriyam madhupriye madhupriyāṇi
Vocativemadhupriya madhupriye madhupriyāṇi
Accusativemadhupriyam madhupriye madhupriyāṇi
Instrumentalmadhupriyeṇa madhupriyābhyām madhupriyaiḥ
Dativemadhupriyāya madhupriyābhyām madhupriyebhyaḥ
Ablativemadhupriyāt madhupriyābhyām madhupriyebhyaḥ
Genitivemadhupriyasya madhupriyayoḥ madhupriyāṇām
Locativemadhupriye madhupriyayoḥ madhupriyeṣu

Compound madhupriya -

Adverb -madhupriyam -madhupriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria