Declension table of ?madhupriya

Deva

MasculineSingularDualPlural
Nominativemadhupriyaḥ madhupriyau madhupriyāḥ
Vocativemadhupriya madhupriyau madhupriyāḥ
Accusativemadhupriyam madhupriyau madhupriyān
Instrumentalmadhupriyeṇa madhupriyābhyām madhupriyaiḥ madhupriyebhiḥ
Dativemadhupriyāya madhupriyābhyām madhupriyebhyaḥ
Ablativemadhupriyāt madhupriyābhyām madhupriyebhyaḥ
Genitivemadhupriyasya madhupriyayoḥ madhupriyāṇām
Locativemadhupriye madhupriyayoḥ madhupriyeṣu

Compound madhupriya -

Adverb -madhupriyam -madhupriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria