Declension table of ?madhuprapāta

Deva

MasculineSingularDualPlural
Nominativemadhuprapātaḥ madhuprapātau madhuprapātāḥ
Vocativemadhuprapāta madhuprapātau madhuprapātāḥ
Accusativemadhuprapātam madhuprapātau madhuprapātān
Instrumentalmadhuprapātena madhuprapātābhyām madhuprapātaiḥ madhuprapātebhiḥ
Dativemadhuprapātāya madhuprapātābhyām madhuprapātebhyaḥ
Ablativemadhuprapātāt madhuprapātābhyām madhuprapātebhyaḥ
Genitivemadhuprapātasya madhuprapātayoḥ madhuprapātānām
Locativemadhuprapāte madhuprapātayoḥ madhuprapāteṣu

Compound madhuprapāta -

Adverb -madhuprapātam -madhuprapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria