Declension table of ?madhupraṇayavat

Deva

MasculineSingularDualPlural
Nominativemadhupraṇayavān madhupraṇayavantau madhupraṇayavantaḥ
Vocativemadhupraṇayavan madhupraṇayavantau madhupraṇayavantaḥ
Accusativemadhupraṇayavantam madhupraṇayavantau madhupraṇayavataḥ
Instrumentalmadhupraṇayavatā madhupraṇayavadbhyām madhupraṇayavadbhiḥ
Dativemadhupraṇayavate madhupraṇayavadbhyām madhupraṇayavadbhyaḥ
Ablativemadhupraṇayavataḥ madhupraṇayavadbhyām madhupraṇayavadbhyaḥ
Genitivemadhupraṇayavataḥ madhupraṇayavatoḥ madhupraṇayavatām
Locativemadhupraṇayavati madhupraṇayavatoḥ madhupraṇayavatsu

Compound madhupraṇayavat -

Adverb -madhupraṇayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria