Declension table of ?madhuplutā

Deva

FeminineSingularDualPlural
Nominativemadhuplutā madhuplute madhuplutāḥ
Vocativemadhuplute madhuplute madhuplutāḥ
Accusativemadhuplutām madhuplute madhuplutāḥ
Instrumentalmadhuplutayā madhuplutābhyām madhuplutābhiḥ
Dativemadhuplutāyai madhuplutābhyām madhuplutābhyaḥ
Ablativemadhuplutāyāḥ madhuplutābhyām madhuplutābhyaḥ
Genitivemadhuplutāyāḥ madhuplutayoḥ madhuplutānām
Locativemadhuplutāyām madhuplutayoḥ madhuplutāsu

Adverb -madhuplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria