Declension table of ?madhupluta

Deva

MasculineSingularDualPlural
Nominativemadhuplutaḥ madhuplutau madhuplutāḥ
Vocativemadhupluta madhuplutau madhuplutāḥ
Accusativemadhuplutam madhuplutau madhuplutān
Instrumentalmadhuplutena madhuplutābhyām madhuplutaiḥ madhuplutebhiḥ
Dativemadhuplutāya madhuplutābhyām madhuplutebhyaḥ
Ablativemadhuplutāt madhuplutābhyām madhuplutebhyaḥ
Genitivemadhuplutasya madhuplutayoḥ madhuplutānām
Locativemadhuplute madhuplutayoḥ madhupluteṣu

Compound madhupluta -

Adverb -madhuplutam -madhuplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria