Declension table of ?madhupīlu

Deva

MasculineSingularDualPlural
Nominativemadhupīluḥ madhupīlū madhupīlavaḥ
Vocativemadhupīlo madhupīlū madhupīlavaḥ
Accusativemadhupīlum madhupīlū madhupīlūn
Instrumentalmadhupīlunā madhupīlubhyām madhupīlubhiḥ
Dativemadhupīlave madhupīlubhyām madhupīlubhyaḥ
Ablativemadhupīloḥ madhupīlubhyām madhupīlubhyaḥ
Genitivemadhupīloḥ madhupīlvoḥ madhupīlūnām
Locativemadhupīlau madhupīlvoḥ madhupīluṣu

Compound madhupīlu -

Adverb -madhupīlu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria