Declension table of ?madhupiṅgākṣā

Deva

FeminineSingularDualPlural
Nominativemadhupiṅgākṣā madhupiṅgākṣe madhupiṅgākṣāḥ
Vocativemadhupiṅgākṣe madhupiṅgākṣe madhupiṅgākṣāḥ
Accusativemadhupiṅgākṣām madhupiṅgākṣe madhupiṅgākṣāḥ
Instrumentalmadhupiṅgākṣayā madhupiṅgākṣābhyām madhupiṅgākṣābhiḥ
Dativemadhupiṅgākṣāyai madhupiṅgākṣābhyām madhupiṅgākṣābhyaḥ
Ablativemadhupiṅgākṣāyāḥ madhupiṅgākṣābhyām madhupiṅgākṣābhyaḥ
Genitivemadhupiṅgākṣāyāḥ madhupiṅgākṣayoḥ madhupiṅgākṣāṇām
Locativemadhupiṅgākṣāyām madhupiṅgākṣayoḥ madhupiṅgākṣāsu

Adverb -madhupiṅgākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria