Declension table of ?madhupiṅgākṣa

Deva

NeuterSingularDualPlural
Nominativemadhupiṅgākṣam madhupiṅgākṣe madhupiṅgākṣāṇi
Vocativemadhupiṅgākṣa madhupiṅgākṣe madhupiṅgākṣāṇi
Accusativemadhupiṅgākṣam madhupiṅgākṣe madhupiṅgākṣāṇi
Instrumentalmadhupiṅgākṣeṇa madhupiṅgākṣābhyām madhupiṅgākṣaiḥ
Dativemadhupiṅgākṣāya madhupiṅgākṣābhyām madhupiṅgākṣebhyaḥ
Ablativemadhupiṅgākṣāt madhupiṅgākṣābhyām madhupiṅgākṣebhyaḥ
Genitivemadhupiṅgākṣasya madhupiṅgākṣayoḥ madhupiṅgākṣāṇām
Locativemadhupiṅgākṣe madhupiṅgākṣayoḥ madhupiṅgākṣeṣu

Compound madhupiṅgākṣa -

Adverb -madhupiṅgākṣam -madhupiṅgākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria