Declension table of ?madhupeya

Deva

MasculineSingularDualPlural
Nominativemadhupeyaḥ madhupeyau madhupeyāḥ
Vocativemadhupeya madhupeyau madhupeyāḥ
Accusativemadhupeyam madhupeyau madhupeyān
Instrumentalmadhupeyena madhupeyābhyām madhupeyaiḥ madhupeyebhiḥ
Dativemadhupeyāya madhupeyābhyām madhupeyebhyaḥ
Ablativemadhupeyāt madhupeyābhyām madhupeyebhyaḥ
Genitivemadhupeyasya madhupeyayoḥ madhupeyānām
Locativemadhupeye madhupeyayoḥ madhupeyeṣu

Compound madhupeya -

Adverb -madhupeyam -madhupeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria