Declension table of ?madhupavana

Deva

MasculineSingularDualPlural
Nominativemadhupavanaḥ madhupavanau madhupavanāḥ
Vocativemadhupavana madhupavanau madhupavanāḥ
Accusativemadhupavanam madhupavanau madhupavanān
Instrumentalmadhupavanena madhupavanābhyām madhupavanaiḥ madhupavanebhiḥ
Dativemadhupavanāya madhupavanābhyām madhupavanebhyaḥ
Ablativemadhupavanāt madhupavanābhyām madhupavanebhyaḥ
Genitivemadhupavanasya madhupavanayoḥ madhupavanānām
Locativemadhupavane madhupavanayoḥ madhupavaneṣu

Compound madhupavana -

Adverb -madhupavanam -madhupavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria