Declension table of ?madhupati

Deva

MasculineSingularDualPlural
Nominativemadhupatiḥ madhupatī madhupatayaḥ
Vocativemadhupate madhupatī madhupatayaḥ
Accusativemadhupatim madhupatī madhupatīn
Instrumentalmadhupatinā madhupatibhyām madhupatibhiḥ
Dativemadhupataye madhupatibhyām madhupatibhyaḥ
Ablativemadhupateḥ madhupatibhyām madhupatibhyaḥ
Genitivemadhupateḥ madhupatyoḥ madhupatīnām
Locativemadhupatau madhupatyoḥ madhupatiṣu

Compound madhupati -

Adverb -madhupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria