Declension table of ?madhuparkanirṇaya

Deva

MasculineSingularDualPlural
Nominativemadhuparkanirṇayaḥ madhuparkanirṇayau madhuparkanirṇayāḥ
Vocativemadhuparkanirṇaya madhuparkanirṇayau madhuparkanirṇayāḥ
Accusativemadhuparkanirṇayam madhuparkanirṇayau madhuparkanirṇayān
Instrumentalmadhuparkanirṇayena madhuparkanirṇayābhyām madhuparkanirṇayaiḥ madhuparkanirṇayebhiḥ
Dativemadhuparkanirṇayāya madhuparkanirṇayābhyām madhuparkanirṇayebhyaḥ
Ablativemadhuparkanirṇayāt madhuparkanirṇayābhyām madhuparkanirṇayebhyaḥ
Genitivemadhuparkanirṇayasya madhuparkanirṇayayoḥ madhuparkanirṇayānām
Locativemadhuparkanirṇaye madhuparkanirṇayayoḥ madhuparkanirṇayeṣu

Compound madhuparkanirṇaya -

Adverb -madhuparkanirṇayam -madhuparkanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria