Declension table of ?madhuparkācamana

Deva

NeuterSingularDualPlural
Nominativemadhuparkācamanam madhuparkācamane madhuparkācamanāni
Vocativemadhuparkācamana madhuparkācamane madhuparkācamanāni
Accusativemadhuparkācamanam madhuparkācamane madhuparkācamanāni
Instrumentalmadhuparkācamanena madhuparkācamanābhyām madhuparkācamanaiḥ
Dativemadhuparkācamanāya madhuparkācamanābhyām madhuparkācamanebhyaḥ
Ablativemadhuparkācamanāt madhuparkācamanābhyām madhuparkācamanebhyaḥ
Genitivemadhuparkācamanasya madhuparkācamanayoḥ madhuparkācamanānām
Locativemadhuparkācamane madhuparkācamanayoḥ madhuparkācamaneṣu

Compound madhuparkācamana -

Adverb -madhuparkācamanam -madhuparkācamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria