Declension table of madhuparka

Deva

MasculineSingularDualPlural
Nominativemadhuparkaḥ madhuparkau madhuparkāḥ
Vocativemadhuparka madhuparkau madhuparkāḥ
Accusativemadhuparkam madhuparkau madhuparkān
Instrumentalmadhuparkeṇa madhuparkābhyām madhuparkaiḥ madhuparkebhiḥ
Dativemadhuparkāya madhuparkābhyām madhuparkebhyaḥ
Ablativemadhuparkāt madhuparkābhyām madhuparkebhyaḥ
Genitivemadhuparkasya madhuparkayoḥ madhuparkāṇām
Locativemadhuparke madhuparkayoḥ madhuparkeṣu

Compound madhuparka -

Adverb -madhuparkam -madhuparkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria