Declension table of ?madhuparṇikā

Deva

FeminineSingularDualPlural
Nominativemadhuparṇikā madhuparṇike madhuparṇikāḥ
Vocativemadhuparṇike madhuparṇike madhuparṇikāḥ
Accusativemadhuparṇikām madhuparṇike madhuparṇikāḥ
Instrumentalmadhuparṇikayā madhuparṇikābhyām madhuparṇikābhiḥ
Dativemadhuparṇikāyai madhuparṇikābhyām madhuparṇikābhyaḥ
Ablativemadhuparṇikāyāḥ madhuparṇikābhyām madhuparṇikābhyaḥ
Genitivemadhuparṇikāyāḥ madhuparṇikayoḥ madhuparṇikānām
Locativemadhuparṇikāyām madhuparṇikayoḥ madhuparṇikāsu

Adverb -madhuparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria