Declension table of ?madhuparṇī

Deva

FeminineSingularDualPlural
Nominativemadhuparṇī madhuparṇyau madhuparṇyaḥ
Vocativemadhuparṇi madhuparṇyau madhuparṇyaḥ
Accusativemadhuparṇīm madhuparṇyau madhuparṇīḥ
Instrumentalmadhuparṇyā madhuparṇībhyām madhuparṇībhiḥ
Dativemadhuparṇyai madhuparṇībhyām madhuparṇībhyaḥ
Ablativemadhuparṇyāḥ madhuparṇībhyām madhuparṇībhyaḥ
Genitivemadhuparṇyāḥ madhuparṇyoḥ madhuparṇīnām
Locativemadhuparṇyām madhuparṇyoḥ madhuparṇīṣu

Compound madhuparṇi - madhuparṇī -

Adverb -madhuparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria