Declension table of ?madhuparṇi

Deva

FeminineSingularDualPlural
Nominativemadhuparṇiḥ madhuparṇī madhuparṇayaḥ
Vocativemadhuparṇe madhuparṇī madhuparṇayaḥ
Accusativemadhuparṇim madhuparṇī madhuparṇīḥ
Instrumentalmadhuparṇyā madhuparṇibhyām madhuparṇibhiḥ
Dativemadhuparṇyai madhuparṇaye madhuparṇibhyām madhuparṇibhyaḥ
Ablativemadhuparṇyāḥ madhuparṇeḥ madhuparṇibhyām madhuparṇibhyaḥ
Genitivemadhuparṇyāḥ madhuparṇeḥ madhuparṇyoḥ madhuparṇīnām
Locativemadhuparṇyām madhuparṇau madhuparṇyoḥ madhuparṇiṣu

Compound madhuparṇi -

Adverb -madhuparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria