Declension table of ?madhupāyin

Deva

MasculineSingularDualPlural
Nominativemadhupāyī madhupāyinau madhupāyinaḥ
Vocativemadhupāyin madhupāyinau madhupāyinaḥ
Accusativemadhupāyinam madhupāyinau madhupāyinaḥ
Instrumentalmadhupāyinā madhupāyibhyām madhupāyibhiḥ
Dativemadhupāyine madhupāyibhyām madhupāyibhyaḥ
Ablativemadhupāyinaḥ madhupāyibhyām madhupāyibhyaḥ
Genitivemadhupāyinaḥ madhupāyinoḥ madhupāyinām
Locativemadhupāyini madhupāyinoḥ madhupāyiṣu

Compound madhupāyi -

Adverb -madhupāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria