Declension table of ?madhupātama

Deva

NeuterSingularDualPlural
Nominativemadhupātamam madhupātame madhupātamāni
Vocativemadhupātama madhupātame madhupātamāni
Accusativemadhupātamam madhupātame madhupātamāni
Instrumentalmadhupātamena madhupātamābhyām madhupātamaiḥ
Dativemadhupātamāya madhupātamābhyām madhupātamebhyaḥ
Ablativemadhupātamāt madhupātamābhyām madhupātamebhyaḥ
Genitivemadhupātamasya madhupātamayoḥ madhupātamānām
Locativemadhupātame madhupātamayoḥ madhupātameṣu

Compound madhupātama -

Adverb -madhupātamam -madhupātamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria