Declension table of ?madhupātama

Deva

MasculineSingularDualPlural
Nominativemadhupātamaḥ madhupātamau madhupātamāḥ
Vocativemadhupātama madhupātamau madhupātamāḥ
Accusativemadhupātamam madhupātamau madhupātamān
Instrumentalmadhupātamena madhupātamābhyām madhupātamaiḥ madhupātamebhiḥ
Dativemadhupātamāya madhupātamābhyām madhupātamebhyaḥ
Ablativemadhupātamāt madhupātamābhyām madhupātamebhyaḥ
Genitivemadhupātamasya madhupātamayoḥ madhupātamānām
Locativemadhupātame madhupātamayoḥ madhupātameṣu

Compound madhupātama -

Adverb -madhupātamam -madhupātamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria