Declension table of ?madhupānakala

Deva

NeuterSingularDualPlural
Nominativemadhupānakalam madhupānakale madhupānakalāni
Vocativemadhupānakala madhupānakale madhupānakalāni
Accusativemadhupānakalam madhupānakale madhupānakalāni
Instrumentalmadhupānakalena madhupānakalābhyām madhupānakalaiḥ
Dativemadhupānakalāya madhupānakalābhyām madhupānakalebhyaḥ
Ablativemadhupānakalāt madhupānakalābhyām madhupānakalebhyaḥ
Genitivemadhupānakalasya madhupānakalayoḥ madhupānakalānām
Locativemadhupānakale madhupānakalayoḥ madhupānakaleṣu

Compound madhupānakala -

Adverb -madhupānakalam -madhupānakalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria