Declension table of ?madhupānakala

Deva

MasculineSingularDualPlural
Nominativemadhupānakalaḥ madhupānakalau madhupānakalāḥ
Vocativemadhupānakala madhupānakalau madhupānakalāḥ
Accusativemadhupānakalam madhupānakalau madhupānakalān
Instrumentalmadhupānakalena madhupānakalābhyām madhupānakalaiḥ madhupānakalebhiḥ
Dativemadhupānakalāya madhupānakalābhyām madhupānakalebhyaḥ
Ablativemadhupānakalāt madhupānakalābhyām madhupānakalebhyaḥ
Genitivemadhupānakalasya madhupānakalayoḥ madhupānakalānām
Locativemadhupānakale madhupānakalayoḥ madhupānakaleṣu

Compound madhupānakala -

Adverb -madhupānakalam -madhupānakalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria