Declension table of ?madhupāna

Deva

NeuterSingularDualPlural
Nominativemadhupānam madhupāne madhupānāni
Vocativemadhupāna madhupāne madhupānāni
Accusativemadhupānam madhupāne madhupānāni
Instrumentalmadhupānena madhupānābhyām madhupānaiḥ
Dativemadhupānāya madhupānābhyām madhupānebhyaḥ
Ablativemadhupānāt madhupānābhyām madhupānebhyaḥ
Genitivemadhupānasya madhupānayoḥ madhupānānām
Locativemadhupāne madhupānayoḥ madhupāneṣu

Compound madhupāna -

Adverb -madhupānam -madhupānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria