Declension table of ?madhupāṇi_ā

Deva

FeminineSingularDualPlural
Nominativemadhupāṇi_ā madhupāṇi_e madhupāṇi_āḥ
Vocativemadhupāṇi_e madhupāṇi_e madhupāṇi_āḥ
Accusativemadhupāṇi_ām madhupāṇi_e madhupāṇi_āḥ
Instrumentalmadhupāṇi_ayā madhupāṇi_ābhyām madhupāṇi_ābhiḥ
Dativemadhupāṇi_āyai madhupāṇi_ābhyām madhupāṇi_ābhyaḥ
Ablativemadhupāṇi_āyāḥ madhupāṇi_ābhyām madhupāṇi_ābhyaḥ
Genitivemadhupāṇi_āyāḥ madhupāṇi_ayoḥ madhupāṇi_ānām
Locativemadhupāṇi_āyām madhupāṇi_ayoḥ madhupāṇi_āsu

Adverb -madhupāṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria