Declension table of ?madhupāṇi

Deva

NeuterSingularDualPlural
Nominativemadhupāṇi madhupāṇinī madhupāṇīni
Vocativemadhupāṇi madhupāṇinī madhupāṇīni
Accusativemadhupāṇi madhupāṇinī madhupāṇīni
Instrumentalmadhupāṇinā madhupāṇibhyām madhupāṇibhiḥ
Dativemadhupāṇine madhupāṇibhyām madhupāṇibhyaḥ
Ablativemadhupāṇinaḥ madhupāṇibhyām madhupāṇibhyaḥ
Genitivemadhupāṇinaḥ madhupāṇinoḥ madhupāṇīnām
Locativemadhupāṇini madhupāṇinoḥ madhupāṇiṣu

Compound madhupāṇi -

Adverb -madhupāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria