Declension table of ?madhupāṇi

Deva

MasculineSingularDualPlural
Nominativemadhupāṇiḥ madhupāṇī madhupāṇayaḥ
Vocativemadhupāṇe madhupāṇī madhupāṇayaḥ
Accusativemadhupāṇim madhupāṇī madhupāṇīn
Instrumentalmadhupāṇinā madhupāṇibhyām madhupāṇibhiḥ
Dativemadhupāṇaye madhupāṇibhyām madhupāṇibhyaḥ
Ablativemadhupāṇeḥ madhupāṇibhyām madhupāṇibhyaḥ
Genitivemadhupāṇeḥ madhupāṇyoḥ madhupāṇīnām
Locativemadhupāṇau madhupāṇyoḥ madhupāṇiṣu

Compound madhupāṇi -

Adverb -madhupāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria