Declension table of ?madhupṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativemadhupṛṣṭhā madhupṛṣṭhe madhupṛṣṭhāḥ
Vocativemadhupṛṣṭhe madhupṛṣṭhe madhupṛṣṭhāḥ
Accusativemadhupṛṣṭhām madhupṛṣṭhe madhupṛṣṭhāḥ
Instrumentalmadhupṛṣṭhayā madhupṛṣṭhābhyām madhupṛṣṭhābhiḥ
Dativemadhupṛṣṭhāyai madhupṛṣṭhābhyām madhupṛṣṭhābhyaḥ
Ablativemadhupṛṣṭhāyāḥ madhupṛṣṭhābhyām madhupṛṣṭhābhyaḥ
Genitivemadhupṛṣṭhāyāḥ madhupṛṣṭhayoḥ madhupṛṣṭhānām
Locativemadhupṛṣṭhāyām madhupṛṣṭhayoḥ madhupṛṣṭhāsu

Adverb -madhupṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria